*तमोगुणात्मिका विद्या या सा दुर्गा भवेत्स्वयम्।* *ईश्वरं तदुपहितं चैतन्यं तदभूद्ध्रुवम्॥* *सत्त्वाधिका च या विद्या लक्ष्मीः स्याद्दिव्यरूपिणी।* *चैतन्यं तदुपहितं विष्णुर्भवति नान्यथा॥* *रजोगुणाधिका विद्या ज्ञेया सा वै
Read more
*तमोगुणात्मिका विद्या या सा दुर्गा भवेत्स्वयम्।* *ईश्वरं तदुपहितं चैतन्यं तदभूद्ध्रुवम्॥* *सत्त्वाधिका च या विद्या लक्ष्मीः स्याद्दिव्यरूपिणी।* *चैतन्यं तदुपहितं विष्णुर्भवति नान्यथा॥* *रजोगुणाधिका विद्या ज्ञेया सा वै
Read more🕉श्री हरिहरो विजयतेतराम🕉 🌄सुप्रभातम🌄 🗓आज का पञ्चाङ्ग🗓 🌻शनिवार, ३० अप्रैल २०२२🌻 सूर्योदय: 🌄 ०५:४५ सूर्यास्त: 🌅 ०६:४७ चन्द्रोदय: 🌝 ❌️❌️❌️ चन्द्रास्त: 🌜१८:३१ अयन 🌕 उत्तरायने
Read more🕉श्री हरिहरो विजयतेतराम🕉 🌄सुप्रभातम🌄 🗓आज का पञ्चाङ्ग🗓 🌻शनिवार, ५ मार्च २०२२🌻 सूर्योदय: 🌄 ०६:४४ सूर्यास्त: 🌅 ०६:१८ चन्द्रोदय: 🌝 ०८:१७ चन्द्रास्त: 🌜२०:५९ अयन 🌕 उत्तरायने
Read moreचार प्रकार के पुत्र महाराजा चित्रकेतु पुत्रहीन थे,महर्षि अंगिरा का उनके यहां आना-जाना होता था। जब भी आते राजा उनसे निवेदन करते, ‘‘महर्षि मैं पुत्रहीन
Read moreजिसके जीवन में संस्कार का आत्मानुशासन नहीं है शास्त्र में उसे साक्षात् पशु पुच्छ विहीनम् कहा गया है। संस्कारित आत्मा कुकर शूकर योनियों में नहीं
Read more